Declension table of ?vyapyamāna

Deva

MasculineSingularDualPlural
Nominativevyapyamānaḥ vyapyamānau vyapyamānāḥ
Vocativevyapyamāna vyapyamānau vyapyamānāḥ
Accusativevyapyamānam vyapyamānau vyapyamānān
Instrumentalvyapyamānena vyapyamānābhyām vyapyamānaiḥ vyapyamānebhiḥ
Dativevyapyamānāya vyapyamānābhyām vyapyamānebhyaḥ
Ablativevyapyamānāt vyapyamānābhyām vyapyamānebhyaḥ
Genitivevyapyamānasya vyapyamānayoḥ vyapyamānānām
Locativevyapyamāne vyapyamānayoḥ vyapyamāneṣu

Compound vyapyamāna -

Adverb -vyapyamānam -vyapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria