Declension table of ?vyapita

Deva

NeuterSingularDualPlural
Nominativevyapitam vyapite vyapitāni
Vocativevyapita vyapite vyapitāni
Accusativevyapitam vyapite vyapitāni
Instrumentalvyapitena vyapitābhyām vyapitaiḥ
Dativevyapitāya vyapitābhyām vyapitebhyaḥ
Ablativevyapitāt vyapitābhyām vyapitebhyaḥ
Genitivevyapitasya vyapitayoḥ vyapitānām
Locativevyapite vyapitayoḥ vyapiteṣu

Compound vyapita -

Adverb -vyapitam -vyapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria