Declension table of ?vyapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyapayiṣyamāṇā vyapayiṣyamāṇe vyapayiṣyamāṇāḥ
Vocativevyapayiṣyamāṇe vyapayiṣyamāṇe vyapayiṣyamāṇāḥ
Accusativevyapayiṣyamāṇām vyapayiṣyamāṇe vyapayiṣyamāṇāḥ
Instrumentalvyapayiṣyamāṇayā vyapayiṣyamāṇābhyām vyapayiṣyamāṇābhiḥ
Dativevyapayiṣyamāṇāyai vyapayiṣyamāṇābhyām vyapayiṣyamāṇābhyaḥ
Ablativevyapayiṣyamāṇāyāḥ vyapayiṣyamāṇābhyām vyapayiṣyamāṇābhyaḥ
Genitivevyapayiṣyamāṇāyāḥ vyapayiṣyamāṇayoḥ vyapayiṣyamāṇānām
Locativevyapayiṣyamāṇāyām vyapayiṣyamāṇayoḥ vyapayiṣyamāṇāsu

Adverb -vyapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria