Declension table of ?vyapitā

Deva

FeminineSingularDualPlural
Nominativevyapitā vyapite vyapitāḥ
Vocativevyapite vyapite vyapitāḥ
Accusativevyapitām vyapite vyapitāḥ
Instrumentalvyapitayā vyapitābhyām vyapitābhiḥ
Dativevyapitāyai vyapitābhyām vyapitābhyaḥ
Ablativevyapitāyāḥ vyapitābhyām vyapitābhyaḥ
Genitivevyapitāyāḥ vyapitayoḥ vyapitānām
Locativevyapitāyām vyapitayoḥ vyapitāsu

Adverb -vyapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria