Declension table of ?vyapita

Deva

MasculineSingularDualPlural
Nominativevyapitaḥ vyapitau vyapitāḥ
Vocativevyapita vyapitau vyapitāḥ
Accusativevyapitam vyapitau vyapitān
Instrumentalvyapitena vyapitābhyām vyapitaiḥ vyapitebhiḥ
Dativevyapitāya vyapitābhyām vyapitebhyaḥ
Ablativevyapitāt vyapitābhyām vyapitebhyaḥ
Genitivevyapitasya vyapitayoḥ vyapitānām
Locativevyapite vyapitayoḥ vyapiteṣu

Compound vyapita -

Adverb -vyapitam -vyapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria