Declension table of ?vyapayat

Deva

NeuterSingularDualPlural
Nominativevyapayat vyapayantī vyapayatī vyapayanti
Vocativevyapayat vyapayantī vyapayatī vyapayanti
Accusativevyapayat vyapayantī vyapayatī vyapayanti
Instrumentalvyapayatā vyapayadbhyām vyapayadbhiḥ
Dativevyapayate vyapayadbhyām vyapayadbhyaḥ
Ablativevyapayataḥ vyapayadbhyām vyapayadbhyaḥ
Genitivevyapayataḥ vyapayatoḥ vyapayatām
Locativevyapayati vyapayatoḥ vyapayatsu

Adverb -vyapayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria