Declension table of ?vyapayiṣyat

Deva

MasculineSingularDualPlural
Nominativevyapayiṣyan vyapayiṣyantau vyapayiṣyantaḥ
Vocativevyapayiṣyan vyapayiṣyantau vyapayiṣyantaḥ
Accusativevyapayiṣyantam vyapayiṣyantau vyapayiṣyataḥ
Instrumentalvyapayiṣyatā vyapayiṣyadbhyām vyapayiṣyadbhiḥ
Dativevyapayiṣyate vyapayiṣyadbhyām vyapayiṣyadbhyaḥ
Ablativevyapayiṣyataḥ vyapayiṣyadbhyām vyapayiṣyadbhyaḥ
Genitivevyapayiṣyataḥ vyapayiṣyatoḥ vyapayiṣyatām
Locativevyapayiṣyati vyapayiṣyatoḥ vyapayiṣyatsu

Compound vyapayiṣyat -

Adverb -vyapayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria