Declension table of ?vyapyamāna

Deva

NeuterSingularDualPlural
Nominativevyapyamānam vyapyamāne vyapyamānāni
Vocativevyapyamāna vyapyamāne vyapyamānāni
Accusativevyapyamānam vyapyamāne vyapyamānāni
Instrumentalvyapyamānena vyapyamānābhyām vyapyamānaiḥ
Dativevyapyamānāya vyapyamānābhyām vyapyamānebhyaḥ
Ablativevyapyamānāt vyapyamānābhyām vyapyamānebhyaḥ
Genitivevyapyamānasya vyapyamānayoḥ vyapyamānānām
Locativevyapyamāne vyapyamānayoḥ vyapyamāneṣu

Compound vyapyamāna -

Adverb -vyapyamānam -vyapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria