Declension table of ?vyapya

Deva

NeuterSingularDualPlural
Nominativevyapyam vyapye vyapyāni
Vocativevyapya vyapye vyapyāni
Accusativevyapyam vyapye vyapyāni
Instrumentalvyapyena vyapyābhyām vyapyaiḥ
Dativevyapyāya vyapyābhyām vyapyebhyaḥ
Ablativevyapyāt vyapyābhyām vyapyebhyaḥ
Genitivevyapyasya vyapyayoḥ vyapyānām
Locativevyapye vyapyayoḥ vyapyeṣu

Compound vyapya -

Adverb -vyapyam -vyapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria