Declension table of ?vyapya

Deva

MasculineSingularDualPlural
Nominativevyapyaḥ vyapyau vyapyāḥ
Vocativevyapya vyapyau vyapyāḥ
Accusativevyapyam vyapyau vyapyān
Instrumentalvyapyena vyapyābhyām vyapyaiḥ vyapyebhiḥ
Dativevyapyāya vyapyābhyām vyapyebhyaḥ
Ablativevyapyāt vyapyābhyām vyapyebhyaḥ
Genitivevyapyasya vyapyayoḥ vyapyānām
Locativevyapye vyapyayoḥ vyapyeṣu

Compound vyapya -

Adverb -vyapyam -vyapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria