Declension table of ?vyapitavatī

Deva

FeminineSingularDualPlural
Nominativevyapitavatī vyapitavatyau vyapitavatyaḥ
Vocativevyapitavati vyapitavatyau vyapitavatyaḥ
Accusativevyapitavatīm vyapitavatyau vyapitavatīḥ
Instrumentalvyapitavatyā vyapitavatībhyām vyapitavatībhiḥ
Dativevyapitavatyai vyapitavatībhyām vyapitavatībhyaḥ
Ablativevyapitavatyāḥ vyapitavatībhyām vyapitavatībhyaḥ
Genitivevyapitavatyāḥ vyapitavatyoḥ vyapitavatīnām
Locativevyapitavatyām vyapitavatyoḥ vyapitavatīṣu

Compound vyapitavati - vyapitavatī -

Adverb -vyapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria