तिङन्तावली ?व्यप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्यपयति व्यपयतः व्यपयन्ति
मध्यमव्यपयसि व्यपयथः व्यपयथ
उत्तमव्यपयामि व्यपयावः व्यपयामः


आत्मनेपदेएकद्विबहु
प्रथमव्यपयते व्यपयेते व्यपयन्ते
मध्यमव्यपयसे व्यपयेथे व्यपयध्वे
उत्तमव्यपये व्यपयावहे व्यपयामहे


कर्मणिएकद्विबहु
प्रथमव्यप्यते व्यप्येते व्यप्यन्ते
मध्यमव्यप्यसे व्यप्येथे व्यप्यध्वे
उत्तमव्यप्ये व्यप्यावहे व्यप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यपयत् अव्यपयताम् अव्यपयन्
मध्यमअव्यपयः अव्यपयतम् अव्यपयत
उत्तमअव्यपयम् अव्यपयाव अव्यपयाम


आत्मनेपदेएकद्विबहु
प्रथमअव्यपयत अव्यपयेताम् अव्यपयन्त
मध्यमअव्यपयथाः अव्यपयेथाम् अव्यपयध्वम्
उत्तमअव्यपये अव्यपयावहि अव्यपयामहि


कर्मणिएकद्विबहु
प्रथमअव्यप्यत अव्यप्येताम् अव्यप्यन्त
मध्यमअव्यप्यथाः अव्यप्येथाम् अव्यप्यध्वम्
उत्तमअव्यप्ये अव्यप्यावहि अव्यप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यपयेत् व्यपयेताम् व्यपयेयुः
मध्यमव्यपयेः व्यपयेतम् व्यपयेत
उत्तमव्यपयेयम् व्यपयेव व्यपयेम


आत्मनेपदेएकद्विबहु
प्रथमव्यपयेत व्यपयेयाताम् व्यपयेरन्
मध्यमव्यपयेथाः व्यपयेयाथाम् व्यपयेध्वम्
उत्तमव्यपयेय व्यपयेवहि व्यपयेमहि


कर्मणिएकद्विबहु
प्रथमव्यप्येत व्यप्येयाताम् व्यप्येरन्
मध्यमव्यप्येथाः व्यप्येयाथाम् व्यप्येध्वम्
उत्तमव्यप्येय व्यप्येवहि व्यप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्यपयतु व्यपयताम् व्यपयन्तु
मध्यमव्यपय व्यपयतम् व्यपयत
उत्तमव्यपयानि व्यपयाव व्यपयाम


आत्मनेपदेएकद्विबहु
प्रथमव्यपयताम् व्यपयेताम् व्यपयन्ताम्
मध्यमव्यपयस्व व्यपयेथाम् व्यपयध्वम्
उत्तमव्यपयै व्यपयावहै व्यपयामहै


कर्मणिएकद्विबहु
प्रथमव्यप्यताम् व्यप्येताम् व्यप्यन्ताम्
मध्यमव्यप्यस्व व्यप्येथाम् व्यप्यध्वम्
उत्तमव्यप्यै व्यप्यावहै व्यप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यपयिष्यति व्यपयिष्यतः व्यपयिष्यन्ति
मध्यमव्यपयिष्यसि व्यपयिष्यथः व्यपयिष्यथ
उत्तमव्यपयिष्यामि व्यपयिष्यावः व्यपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्यपयिष्यते व्यपयिष्येते व्यपयिष्यन्ते
मध्यमव्यपयिष्यसे व्यपयिष्येथे व्यपयिष्यध्वे
उत्तमव्यपयिष्ये व्यपयिष्यावहे व्यपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यपयिता व्यपयितारौ व्यपयितारः
मध्यमव्यपयितासि व्यपयितास्थः व्यपयितास्थ
उत्तमव्यपयितास्मि व्यपयितास्वः व्यपयितास्मः

कृदन्त

क्त
व्यपित m. n. व्यपिता f.

क्तवतु
व्यपितवत् m. n. व्यपितवती f.

शतृ
व्यपयत् m. n. व्यपयन्ती f.

शानच्
व्यपयमान m. n. व्यपयमाना f.

शानच् कर्मणि
व्यप्यमान m. n. व्यप्यमाना f.

लुडादेश पर
व्यपयिष्यत् m. n. व्यपयिष्यन्ती f.

लुडादेश आत्म
व्यपयिष्यमाण m. n. व्यपयिष्यमाणा f.

तव्य
व्यपयितव्य m. n. व्यपयितव्या f.

यत्
व्यप्य m. n. व्यप्या f.

अनीयर्
व्यपनीय m. n. व्यपनीया f.

अव्यय

तुमुन्
व्यपयितुम्

क्त्वा
व्यपयित्वा

ल्यप्
॰व्यपय्य

लिट्
व्यपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria