Conjugation tables of ?vrūs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvrūsāmi vrūsāvaḥ vrūsāmaḥ
Secondvrūsasi vrūsathaḥ vrūsatha
Thirdvrūsati vrūsataḥ vrūsanti


MiddleSingularDualPlural
Firstvrūse vrūsāvahe vrūsāmahe
Secondvrūsase vrūsethe vrūsadhve
Thirdvrūsate vrūsete vrūsante


PassiveSingularDualPlural
Firstvrūsye vrūsyāvahe vrūsyāmahe
Secondvrūsyase vrūsyethe vrūsyadhve
Thirdvrūsyate vrūsyete vrūsyante


Imperfect

ActiveSingularDualPlural
Firstavrūsam avrūsāva avrūsāma
Secondavrūsaḥ avrūsatam avrūsata
Thirdavrūsat avrūsatām avrūsan


MiddleSingularDualPlural
Firstavrūse avrūsāvahi avrūsāmahi
Secondavrūsathāḥ avrūsethām avrūsadhvam
Thirdavrūsata avrūsetām avrūsanta


PassiveSingularDualPlural
Firstavrūsye avrūsyāvahi avrūsyāmahi
Secondavrūsyathāḥ avrūsyethām avrūsyadhvam
Thirdavrūsyata avrūsyetām avrūsyanta


Optative

ActiveSingularDualPlural
Firstvrūseyam vrūseva vrūsema
Secondvrūseḥ vrūsetam vrūseta
Thirdvrūset vrūsetām vrūseyuḥ


MiddleSingularDualPlural
Firstvrūseya vrūsevahi vrūsemahi
Secondvrūsethāḥ vrūseyāthām vrūsedhvam
Thirdvrūseta vrūseyātām vrūseran


PassiveSingularDualPlural
Firstvrūsyeya vrūsyevahi vrūsyemahi
Secondvrūsyethāḥ vrūsyeyāthām vrūsyedhvam
Thirdvrūsyeta vrūsyeyātām vrūsyeran


Imperative

ActiveSingularDualPlural
Firstvrūsāni vrūsāva vrūsāma
Secondvrūsa vrūsatam vrūsata
Thirdvrūsatu vrūsatām vrūsantu


MiddleSingularDualPlural
Firstvrūsai vrūsāvahai vrūsāmahai
Secondvrūsasva vrūsethām vrūsadhvam
Thirdvrūsatām vrūsetām vrūsantām


PassiveSingularDualPlural
Firstvrūsyai vrūsyāvahai vrūsyāmahai
Secondvrūsyasva vrūsyethām vrūsyadhvam
Thirdvrūsyatām vrūsyetām vrūsyantām


Future

ActiveSingularDualPlural
Firstvrūsiṣyāmi vrūsiṣyāvaḥ vrūsiṣyāmaḥ
Secondvrūsiṣyasi vrūsiṣyathaḥ vrūsiṣyatha
Thirdvrūsiṣyati vrūsiṣyataḥ vrūsiṣyanti


MiddleSingularDualPlural
Firstvrūsiṣye vrūsiṣyāvahe vrūsiṣyāmahe
Secondvrūsiṣyase vrūsiṣyethe vrūsiṣyadhve
Thirdvrūsiṣyate vrūsiṣyete vrūsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvrūsitāsmi vrūsitāsvaḥ vrūsitāsmaḥ
Secondvrūsitāsi vrūsitāsthaḥ vrūsitāstha
Thirdvrūsitā vrūsitārau vrūsitāraḥ


Perfect

ActiveSingularDualPlural
Firstvuvrūsa vuvrūsiva vuvrūsima
Secondvuvrūsitha vuvrūsathuḥ vuvrūsa
Thirdvuvrūsa vuvrūsatuḥ vuvrūsuḥ


MiddleSingularDualPlural
Firstvuvrūse vuvrūsivahe vuvrūsimahe
Secondvuvrūsiṣe vuvrūsāthe vuvrūsidhve
Thirdvuvrūse vuvrūsāte vuvrūsire


Benedictive

ActiveSingularDualPlural
Firstvrūṣyāsam vrūṣyāsva vrūṣyāsma
Secondvrūṣyāḥ vrūṣyāstam vrūṣyāsta
Thirdvrūṣyāt vrūṣyāstām vrūṣyāsuḥ

Participles

Past Passive Participle
vrūṣṭa m. n. vrūṣṭā f.

Past Active Participle
vrūṣṭavat m. n. vrūṣṭavatī f.

Present Active Participle
vrūsat m. n. vrūsantī f.

Present Middle Participle
vrūsamāna m. n. vrūsamānā f.

Present Passive Participle
vrūsyamāna m. n. vrūsyamānā f.

Future Active Participle
vrūsiṣyat m. n. vrūsiṣyantī f.

Future Middle Participle
vrūsiṣyamāṇa m. n. vrūsiṣyamāṇā f.

Future Passive Participle
vrūsitavya m. n. vrūsitavyā f.

Future Passive Participle
vrūṣya m. n. vrūṣyā f.

Future Passive Participle
vrūsanīya m. n. vrūsanīyā f.

Perfect Active Participle
vuvrūṣvas m. n. vuvrūsuṣī f.

Perfect Middle Participle
vuvrūsāna m. n. vuvrūsānā f.

Indeclinable forms

Infinitive
vrūsitum

Absolutive
vrūṣṭvā

Absolutive
-vrūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria