Declension table of ?vrūsamāna

Deva

MasculineSingularDualPlural
Nominativevrūsamānaḥ vrūsamānau vrūsamānāḥ
Vocativevrūsamāna vrūsamānau vrūsamānāḥ
Accusativevrūsamānam vrūsamānau vrūsamānān
Instrumentalvrūsamānena vrūsamānābhyām vrūsamānaiḥ vrūsamānebhiḥ
Dativevrūsamānāya vrūsamānābhyām vrūsamānebhyaḥ
Ablativevrūsamānāt vrūsamānābhyām vrūsamānebhyaḥ
Genitivevrūsamānasya vrūsamānayoḥ vrūsamānānām
Locativevrūsamāne vrūsamānayoḥ vrūsamāneṣu

Compound vrūsamāna -

Adverb -vrūsamānam -vrūsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria