तिङन्तावली ?व्रूस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसति व्रूसतः व्रूसन्ति
मध्यमव्रूससि व्रूसथः व्रूसथ
उत्तमव्रूसामि व्रूसावः व्रूसामः


आत्मनेपदेएकद्विबहु
प्रथमव्रूसते व्रूसेते व्रूसन्ते
मध्यमव्रूससे व्रूसेथे व्रूसध्वे
उत्तमव्रूसे व्रूसावहे व्रूसामहे


कर्मणिएकद्विबहु
प्रथमव्रूस्यते व्रूस्येते व्रूस्यन्ते
मध्यमव्रूस्यसे व्रूस्येथे व्रूस्यध्वे
उत्तमव्रूस्ये व्रूस्यावहे व्रूस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रूसत् अव्रूसताम् अव्रूसन्
मध्यमअव्रूसः अव्रूसतम् अव्रूसत
उत्तमअव्रूसम् अव्रूसाव अव्रूसाम


आत्मनेपदेएकद्विबहु
प्रथमअव्रूसत अव्रूसेताम् अव्रूसन्त
मध्यमअव्रूसथाः अव्रूसेथाम् अव्रूसध्वम्
उत्तमअव्रूसे अव्रूसावहि अव्रूसामहि


कर्मणिएकद्विबहु
प्रथमअव्रूस्यत अव्रूस्येताम् अव्रूस्यन्त
मध्यमअव्रूस्यथाः अव्रूस्येथाम् अव्रूस्यध्वम्
उत्तमअव्रूस्ये अव्रूस्यावहि अव्रूस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रूसेत् व्रूसेताम् व्रूसेयुः
मध्यमव्रूसेः व्रूसेतम् व्रूसेत
उत्तमव्रूसेयम् व्रूसेव व्रूसेम


आत्मनेपदेएकद्विबहु
प्रथमव्रूसेत व्रूसेयाताम् व्रूसेरन्
मध्यमव्रूसेथाः व्रूसेयाथाम् व्रूसेध्वम्
उत्तमव्रूसेय व्रूसेवहि व्रूसेमहि


कर्मणिएकद्विबहु
प्रथमव्रूस्येत व्रूस्येयाताम् व्रूस्येरन्
मध्यमव्रूस्येथाः व्रूस्येयाथाम् व्रूस्येध्वम्
उत्तमव्रूस्येय व्रूस्येवहि व्रूस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसतु व्रूसताम् व्रूसन्तु
मध्यमव्रूस व्रूसतम् व्रूसत
उत्तमव्रूसानि व्रूसाव व्रूसाम


आत्मनेपदेएकद्विबहु
प्रथमव्रूसताम् व्रूसेताम् व्रूसन्ताम्
मध्यमव्रूसस्व व्रूसेथाम् व्रूसध्वम्
उत्तमव्रूसै व्रूसावहै व्रूसामहै


कर्मणिएकद्विबहु
प्रथमव्रूस्यताम् व्रूस्येताम् व्रूस्यन्ताम्
मध्यमव्रूस्यस्व व्रूस्येथाम् व्रूस्यध्वम्
उत्तमव्रूस्यै व्रूस्यावहै व्रूस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसिष्यति व्रूसिष्यतः व्रूसिष्यन्ति
मध्यमव्रूसिष्यसि व्रूसिष्यथः व्रूसिष्यथ
उत्तमव्रूसिष्यामि व्रूसिष्यावः व्रूसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रूसिष्यते व्रूसिष्येते व्रूसिष्यन्ते
मध्यमव्रूसिष्यसे व्रूसिष्येथे व्रूसिष्यध्वे
उत्तमव्रूसिष्ये व्रूसिष्यावहे व्रूसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसिता व्रूसितारौ व्रूसितारः
मध्यमव्रूसितासि व्रूसितास्थः व्रूसितास्थ
उत्तमव्रूसितास्मि व्रूसितास्वः व्रूसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवुव्रूस वुव्रूसतुः वुव्रूसुः
मध्यमवुव्रूसिथ वुव्रूसथुः वुव्रूस
उत्तमवुव्रूस वुव्रूसिव वुव्रूसिम


आत्मनेपदेएकद्विबहु
प्रथमवुव्रूसे वुव्रूसाते वुव्रूसिरे
मध्यमवुव्रूसिषे वुव्रूसाथे वुव्रूसिध्वे
उत्तमवुव्रूसे वुव्रूसिवहे वुव्रूसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रूष्यात् व्रूष्यास्ताम् व्रूष्यासुः
मध्यमव्रूष्याः व्रूष्यास्तम् व्रूष्यास्त
उत्तमव्रूष्यासम् व्रूष्यास्व व्रूष्यास्म

कृदन्त

क्त
व्रूष्ट m. n. व्रूष्टा f.

क्तवतु
व्रूष्टवत् m. n. व्रूष्टवती f.

शतृ
व्रूसत् m. n. व्रूसन्ती f.

शानच्
व्रूसमान m. n. व्रूसमाना f.

शानच् कर्मणि
व्रूस्यमान m. n. व्रूस्यमाना f.

लुडादेश पर
व्रूसिष्यत् m. n. व्रूसिष्यन्ती f.

लुडादेश आत्म
व्रूसिष्यमाण m. n. व्रूसिष्यमाणा f.

तव्य
व्रूसितव्य m. n. व्रूसितव्या f.

यत्
व्रूष्य m. n. व्रूष्या f.

अनीयर्
व्रूसनीय m. n. व्रूसनीया f.

लिडादेश पर
वुव्रूष्वस् m. n. वुव्रूसुषी f.

लिडादेश आत्म
वुव्रूसान m. n. वुव्रूसाना f.

अव्यय

तुमुन्
व्रूसितुम्

क्त्वा
व्रूष्ट्वा

ल्यप्
॰व्रूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria