Declension table of ?vrūsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevrūsiṣyamāṇā vrūsiṣyamāṇe vrūsiṣyamāṇāḥ
Vocativevrūsiṣyamāṇe vrūsiṣyamāṇe vrūsiṣyamāṇāḥ
Accusativevrūsiṣyamāṇām vrūsiṣyamāṇe vrūsiṣyamāṇāḥ
Instrumentalvrūsiṣyamāṇayā vrūsiṣyamāṇābhyām vrūsiṣyamāṇābhiḥ
Dativevrūsiṣyamāṇāyai vrūsiṣyamāṇābhyām vrūsiṣyamāṇābhyaḥ
Ablativevrūsiṣyamāṇāyāḥ vrūsiṣyamāṇābhyām vrūsiṣyamāṇābhyaḥ
Genitivevrūsiṣyamāṇāyāḥ vrūsiṣyamāṇayoḥ vrūsiṣyamāṇānām
Locativevrūsiṣyamāṇāyām vrūsiṣyamāṇayoḥ vrūsiṣyamāṇāsu

Adverb -vrūsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria