Declension table of ?vrūsitavya

Deva

MasculineSingularDualPlural
Nominativevrūsitavyaḥ vrūsitavyau vrūsitavyāḥ
Vocativevrūsitavya vrūsitavyau vrūsitavyāḥ
Accusativevrūsitavyam vrūsitavyau vrūsitavyān
Instrumentalvrūsitavyena vrūsitavyābhyām vrūsitavyaiḥ vrūsitavyebhiḥ
Dativevrūsitavyāya vrūsitavyābhyām vrūsitavyebhyaḥ
Ablativevrūsitavyāt vrūsitavyābhyām vrūsitavyebhyaḥ
Genitivevrūsitavyasya vrūsitavyayoḥ vrūsitavyānām
Locativevrūsitavye vrūsitavyayoḥ vrūsitavyeṣu

Compound vrūsitavya -

Adverb -vrūsitavyam -vrūsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria