Declension table of ?vrūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativevrūṣṭavatī vrūṣṭavatyau vrūṣṭavatyaḥ
Vocativevrūṣṭavati vrūṣṭavatyau vrūṣṭavatyaḥ
Accusativevrūṣṭavatīm vrūṣṭavatyau vrūṣṭavatīḥ
Instrumentalvrūṣṭavatyā vrūṣṭavatībhyām vrūṣṭavatībhiḥ
Dativevrūṣṭavatyai vrūṣṭavatībhyām vrūṣṭavatībhyaḥ
Ablativevrūṣṭavatyāḥ vrūṣṭavatībhyām vrūṣṭavatībhyaḥ
Genitivevrūṣṭavatyāḥ vrūṣṭavatyoḥ vrūṣṭavatīnām
Locativevrūṣṭavatyām vrūṣṭavatyoḥ vrūṣṭavatīṣu

Compound vrūṣṭavati - vrūṣṭavatī -

Adverb -vrūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria