Declension table of ?vrūsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevrūsiṣyamāṇam vrūsiṣyamāṇe vrūsiṣyamāṇāni
Vocativevrūsiṣyamāṇa vrūsiṣyamāṇe vrūsiṣyamāṇāni
Accusativevrūsiṣyamāṇam vrūsiṣyamāṇe vrūsiṣyamāṇāni
Instrumentalvrūsiṣyamāṇena vrūsiṣyamāṇābhyām vrūsiṣyamāṇaiḥ
Dativevrūsiṣyamāṇāya vrūsiṣyamāṇābhyām vrūsiṣyamāṇebhyaḥ
Ablativevrūsiṣyamāṇāt vrūsiṣyamāṇābhyām vrūsiṣyamāṇebhyaḥ
Genitivevrūsiṣyamāṇasya vrūsiṣyamāṇayoḥ vrūsiṣyamāṇānām
Locativevrūsiṣyamāṇe vrūsiṣyamāṇayoḥ vrūsiṣyamāṇeṣu

Compound vrūsiṣyamāṇa -

Adverb -vrūsiṣyamāṇam -vrūsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria