Declension table of ?vuvrūṣvas

Deva

MasculineSingularDualPlural
Nominativevuvrūṣvān vuvrūṣvāṃsau vuvrūṣvāṃsaḥ
Vocativevuvrūṣvan vuvrūṣvāṃsau vuvrūṣvāṃsaḥ
Accusativevuvrūṣvāṃsam vuvrūṣvāṃsau vuvrūṣuṣaḥ
Instrumentalvuvrūṣuṣā vuvrūṣvadbhyām vuvrūṣvadbhiḥ
Dativevuvrūṣuṣe vuvrūṣvadbhyām vuvrūṣvadbhyaḥ
Ablativevuvrūṣuṣaḥ vuvrūṣvadbhyām vuvrūṣvadbhyaḥ
Genitivevuvrūṣuṣaḥ vuvrūṣuṣoḥ vuvrūṣuṣām
Locativevuvrūṣuṣi vuvrūṣuṣoḥ vuvrūṣvatsu

Compound vuvrūṣvat -

Adverb -vuvrūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria