Declension table of ?vrūsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevrūsiṣyamāṇaḥ vrūsiṣyamāṇau vrūsiṣyamāṇāḥ
Vocativevrūsiṣyamāṇa vrūsiṣyamāṇau vrūsiṣyamāṇāḥ
Accusativevrūsiṣyamāṇam vrūsiṣyamāṇau vrūsiṣyamāṇān
Instrumentalvrūsiṣyamāṇena vrūsiṣyamāṇābhyām vrūsiṣyamāṇaiḥ vrūsiṣyamāṇebhiḥ
Dativevrūsiṣyamāṇāya vrūsiṣyamāṇābhyām vrūsiṣyamāṇebhyaḥ
Ablativevrūsiṣyamāṇāt vrūsiṣyamāṇābhyām vrūsiṣyamāṇebhyaḥ
Genitivevrūsiṣyamāṇasya vrūsiṣyamāṇayoḥ vrūsiṣyamāṇānām
Locativevrūsiṣyamāṇe vrūsiṣyamāṇayoḥ vrūsiṣyamāṇeṣu

Compound vrūsiṣyamāṇa -

Adverb -vrūsiṣyamāṇam -vrūsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria