Declension table of ?vrūsiṣyat

Deva

MasculineSingularDualPlural
Nominativevrūsiṣyan vrūsiṣyantau vrūsiṣyantaḥ
Vocativevrūsiṣyan vrūsiṣyantau vrūsiṣyantaḥ
Accusativevrūsiṣyantam vrūsiṣyantau vrūsiṣyataḥ
Instrumentalvrūsiṣyatā vrūsiṣyadbhyām vrūsiṣyadbhiḥ
Dativevrūsiṣyate vrūsiṣyadbhyām vrūsiṣyadbhyaḥ
Ablativevrūsiṣyataḥ vrūsiṣyadbhyām vrūsiṣyadbhyaḥ
Genitivevrūsiṣyataḥ vrūsiṣyatoḥ vrūsiṣyatām
Locativevrūsiṣyati vrūsiṣyatoḥ vrūsiṣyatsu

Compound vrūsiṣyat -

Adverb -vrūsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria