Declension table of ?vrūsiṣyat

Deva

NeuterSingularDualPlural
Nominativevrūsiṣyat vrūsiṣyantī vrūsiṣyatī vrūsiṣyanti
Vocativevrūsiṣyat vrūsiṣyantī vrūsiṣyatī vrūsiṣyanti
Accusativevrūsiṣyat vrūsiṣyantī vrūsiṣyatī vrūsiṣyanti
Instrumentalvrūsiṣyatā vrūsiṣyadbhyām vrūsiṣyadbhiḥ
Dativevrūsiṣyate vrūsiṣyadbhyām vrūsiṣyadbhyaḥ
Ablativevrūsiṣyataḥ vrūsiṣyadbhyām vrūsiṣyadbhyaḥ
Genitivevrūsiṣyataḥ vrūsiṣyatoḥ vrūsiṣyatām
Locativevrūsiṣyati vrūsiṣyatoḥ vrūsiṣyatsu

Adverb -vrūsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria