Declension table of ?vuvrūsuṣī

Deva

FeminineSingularDualPlural
Nominativevuvrūsuṣī vuvrūsuṣyau vuvrūsuṣyaḥ
Vocativevuvrūsuṣi vuvrūsuṣyau vuvrūsuṣyaḥ
Accusativevuvrūsuṣīm vuvrūsuṣyau vuvrūsuṣīḥ
Instrumentalvuvrūsuṣyā vuvrūsuṣībhyām vuvrūsuṣībhiḥ
Dativevuvrūsuṣyai vuvrūsuṣībhyām vuvrūsuṣībhyaḥ
Ablativevuvrūsuṣyāḥ vuvrūsuṣībhyām vuvrūsuṣībhyaḥ
Genitivevuvrūsuṣyāḥ vuvrūsuṣyoḥ vuvrūsuṣīṇām
Locativevuvrūsuṣyām vuvrūsuṣyoḥ vuvrūsuṣīṣu

Compound vuvrūsuṣi - vuvrūsuṣī -

Adverb -vuvrūsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria