Conjugation tables of ?vṛś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛśyāmi vṛśyāvaḥ vṛśyāmaḥ
Secondvṛśyasi vṛśyathaḥ vṛśyatha
Thirdvṛśyati vṛśyataḥ vṛśyanti


MiddleSingularDualPlural
Firstvṛśye vṛśyāvahe vṛśyāmahe
Secondvṛśyase vṛśyethe vṛśyadhve
Thirdvṛśyate vṛśyete vṛśyante


PassiveSingularDualPlural
Firstvṛśye vṛśyāvahe vṛśyāmahe
Secondvṛśyase vṛśyethe vṛśyadhve
Thirdvṛśyate vṛśyete vṛśyante


Imperfect

ActiveSingularDualPlural
Firstavṛśyam avṛśyāva avṛśyāma
Secondavṛśyaḥ avṛśyatam avṛśyata
Thirdavṛśyat avṛśyatām avṛśyan


MiddleSingularDualPlural
Firstavṛśye avṛśyāvahi avṛśyāmahi
Secondavṛśyathāḥ avṛśyethām avṛśyadhvam
Thirdavṛśyata avṛśyetām avṛśyanta


PassiveSingularDualPlural
Firstavṛśye avṛśyāvahi avṛśyāmahi
Secondavṛśyathāḥ avṛśyethām avṛśyadhvam
Thirdavṛśyata avṛśyetām avṛśyanta


Optative

ActiveSingularDualPlural
Firstvṛśyeyam vṛśyeva vṛśyema
Secondvṛśyeḥ vṛśyetam vṛśyeta
Thirdvṛśyet vṛśyetām vṛśyeyuḥ


MiddleSingularDualPlural
Firstvṛśyeya vṛśyevahi vṛśyemahi
Secondvṛśyethāḥ vṛśyeyāthām vṛśyedhvam
Thirdvṛśyeta vṛśyeyātām vṛśyeran


PassiveSingularDualPlural
Firstvṛśyeya vṛśyevahi vṛśyemahi
Secondvṛśyethāḥ vṛśyeyāthām vṛśyedhvam
Thirdvṛśyeta vṛśyeyātām vṛśyeran


Imperative

ActiveSingularDualPlural
Firstvṛśyāni vṛśyāva vṛśyāma
Secondvṛśya vṛśyatam vṛśyata
Thirdvṛśyatu vṛśyatām vṛśyantu


MiddleSingularDualPlural
Firstvṛśyai vṛśyāvahai vṛśyāmahai
Secondvṛśyasva vṛśyethām vṛśyadhvam
Thirdvṛśyatām vṛśyetām vṛśyantām


PassiveSingularDualPlural
Firstvṛśyai vṛśyāvahai vṛśyāmahai
Secondvṛśyasva vṛśyethām vṛśyadhvam
Thirdvṛśyatām vṛśyetām vṛśyantām


Future

ActiveSingularDualPlural
Firstvarśiṣyāmi varśiṣyāvaḥ varśiṣyāmaḥ
Secondvarśiṣyasi varśiṣyathaḥ varśiṣyatha
Thirdvarśiṣyati varśiṣyataḥ varśiṣyanti


MiddleSingularDualPlural
Firstvarśiṣye varśiṣyāvahe varśiṣyāmahe
Secondvarśiṣyase varśiṣyethe varśiṣyadhve
Thirdvarśiṣyate varśiṣyete varśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarśitāsmi varśitāsvaḥ varśitāsmaḥ
Secondvarśitāsi varśitāsthaḥ varśitāstha
Thirdvarśitā varśitārau varśitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarśa vavṛśiva vavṛśima
Secondvavarśitha vavṛśathuḥ vavṛśa
Thirdvavarśa vavṛśatuḥ vavṛśuḥ


MiddleSingularDualPlural
Firstvavṛśe vavṛśivahe vavṛśimahe
Secondvavṛśiṣe vavṛśāthe vavṛśidhve
Thirdvavṛśe vavṛśāte vavṛśire


Benedictive

ActiveSingularDualPlural
Firstvṛśyāsam vṛśyāsva vṛśyāsma
Secondvṛśyāḥ vṛśyāstam vṛśyāsta
Thirdvṛśyāt vṛśyāstām vṛśyāsuḥ

Participles

Past Passive Participle
vṛṣṭa m. n. vṛṣṭā f.

Past Active Participle
vṛṣṭavat m. n. vṛṣṭavatī f.

Present Active Participle
vṛśyat m. n. vṛśyantī f.

Present Middle Participle
vṛśyamāna m. n. vṛśyamānā f.

Present Passive Participle
vṛśyamāna m. n. vṛśyamānā f.

Future Active Participle
varśiṣyat m. n. varśiṣyantī f.

Future Middle Participle
varśiṣyamāṇa m. n. varśiṣyamāṇā f.

Future Passive Participle
varśitavya m. n. varśitavyā f.

Future Passive Participle
vṛśya m. n. vṛśyā f.

Future Passive Participle
varśanīya m. n. varśanīyā f.

Perfect Active Participle
vavṛśvas m. n. vavṛśuṣī f.

Perfect Middle Participle
vavṛśāna m. n. vavṛśānā f.

Indeclinable forms

Infinitive
varśitum

Absolutive
vṛṣṭvā

Absolutive
-vṛśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria