Declension table of ?varśitavya

Deva

MasculineSingularDualPlural
Nominativevarśitavyaḥ varśitavyau varśitavyāḥ
Vocativevarśitavya varśitavyau varśitavyāḥ
Accusativevarśitavyam varśitavyau varśitavyān
Instrumentalvarśitavyena varśitavyābhyām varśitavyaiḥ varśitavyebhiḥ
Dativevarśitavyāya varśitavyābhyām varśitavyebhyaḥ
Ablativevarśitavyāt varśitavyābhyām varśitavyebhyaḥ
Genitivevarśitavyasya varśitavyayoḥ varśitavyānām
Locativevarśitavye varśitavyayoḥ varśitavyeṣu

Compound varśitavya -

Adverb -varśitavyam -varśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria