Declension table of vṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevṛṣṭam vṛṣṭe vṛṣṭāni
Vocativevṛṣṭa vṛṣṭe vṛṣṭāni
Accusativevṛṣṭam vṛṣṭe vṛṣṭāni
Instrumentalvṛṣṭena vṛṣṭābhyām vṛṣṭaiḥ
Dativevṛṣṭāya vṛṣṭābhyām vṛṣṭebhyaḥ
Ablativevṛṣṭāt vṛṣṭābhyām vṛṣṭebhyaḥ
Genitivevṛṣṭasya vṛṣṭayoḥ vṛṣṭānām
Locativevṛṣṭe vṛṣṭayoḥ vṛṣṭeṣu

Compound vṛṣṭa -

Adverb -vṛṣṭam -vṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria