Declension table of ?vṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativevṛṣṭavatī vṛṣṭavatyau vṛṣṭavatyaḥ
Vocativevṛṣṭavati vṛṣṭavatyau vṛṣṭavatyaḥ
Accusativevṛṣṭavatīm vṛṣṭavatyau vṛṣṭavatīḥ
Instrumentalvṛṣṭavatyā vṛṣṭavatībhyām vṛṣṭavatībhiḥ
Dativevṛṣṭavatyai vṛṣṭavatībhyām vṛṣṭavatībhyaḥ
Ablativevṛṣṭavatyāḥ vṛṣṭavatībhyām vṛṣṭavatībhyaḥ
Genitivevṛṣṭavatyāḥ vṛṣṭavatyoḥ vṛṣṭavatīnām
Locativevṛṣṭavatyām vṛṣṭavatyoḥ vṛṣṭavatīṣu

Compound vṛṣṭavati - vṛṣṭavatī -

Adverb -vṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria