Declension table of ?varśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarśiṣyamāṇam varśiṣyamāṇe varśiṣyamāṇāni
Vocativevarśiṣyamāṇa varśiṣyamāṇe varśiṣyamāṇāni
Accusativevarśiṣyamāṇam varśiṣyamāṇe varśiṣyamāṇāni
Instrumentalvarśiṣyamāṇena varśiṣyamāṇābhyām varśiṣyamāṇaiḥ
Dativevarśiṣyamāṇāya varśiṣyamāṇābhyām varśiṣyamāṇebhyaḥ
Ablativevarśiṣyamāṇāt varśiṣyamāṇābhyām varśiṣyamāṇebhyaḥ
Genitivevarśiṣyamāṇasya varśiṣyamāṇayoḥ varśiṣyamāṇānām
Locativevarśiṣyamāṇe varśiṣyamāṇayoḥ varśiṣyamāṇeṣu

Compound varśiṣyamāṇa -

Adverb -varśiṣyamāṇam -varśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria