Declension table of ?vṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativevṛṣṭavat vṛṣṭavantī vṛṣṭavatī vṛṣṭavanti
Vocativevṛṣṭavat vṛṣṭavantī vṛṣṭavatī vṛṣṭavanti
Accusativevṛṣṭavat vṛṣṭavantī vṛṣṭavatī vṛṣṭavanti
Instrumentalvṛṣṭavatā vṛṣṭavadbhyām vṛṣṭavadbhiḥ
Dativevṛṣṭavate vṛṣṭavadbhyām vṛṣṭavadbhyaḥ
Ablativevṛṣṭavataḥ vṛṣṭavadbhyām vṛṣṭavadbhyaḥ
Genitivevṛṣṭavataḥ vṛṣṭavatoḥ vṛṣṭavatām
Locativevṛṣṭavati vṛṣṭavatoḥ vṛṣṭavatsu

Adverb -vṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria