Declension table of ?varśiṣyat

Deva

NeuterSingularDualPlural
Nominativevarśiṣyat varśiṣyantī varśiṣyatī varśiṣyanti
Vocativevarśiṣyat varśiṣyantī varśiṣyatī varśiṣyanti
Accusativevarśiṣyat varśiṣyantī varśiṣyatī varśiṣyanti
Instrumentalvarśiṣyatā varśiṣyadbhyām varśiṣyadbhiḥ
Dativevarśiṣyate varśiṣyadbhyām varśiṣyadbhyaḥ
Ablativevarśiṣyataḥ varśiṣyadbhyām varśiṣyadbhyaḥ
Genitivevarśiṣyataḥ varśiṣyatoḥ varśiṣyatām
Locativevarśiṣyati varśiṣyatoḥ varśiṣyatsu

Adverb -varśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria