Declension table of ?varśiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | varśiṣyat | varśiṣyantī varśiṣyatī | varśiṣyanti |
Vocative | varśiṣyat | varśiṣyantī varśiṣyatī | varśiṣyanti |
Accusative | varśiṣyat | varśiṣyantī varśiṣyatī | varśiṣyanti |
Instrumental | varśiṣyatā | varśiṣyadbhyām | varśiṣyadbhiḥ |
Dative | varśiṣyate | varśiṣyadbhyām | varśiṣyadbhyaḥ |
Ablative | varśiṣyataḥ | varśiṣyadbhyām | varśiṣyadbhyaḥ |
Genitive | varśiṣyataḥ | varśiṣyatoḥ | varśiṣyatām |
Locative | varśiṣyati | varśiṣyatoḥ | varśiṣyatsu |