Declension table of ?varśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarśiṣyamāṇaḥ varśiṣyamāṇau varśiṣyamāṇāḥ
Vocativevarśiṣyamāṇa varśiṣyamāṇau varśiṣyamāṇāḥ
Accusativevarśiṣyamāṇam varśiṣyamāṇau varśiṣyamāṇān
Instrumentalvarśiṣyamāṇena varśiṣyamāṇābhyām varśiṣyamāṇaiḥ varśiṣyamāṇebhiḥ
Dativevarśiṣyamāṇāya varśiṣyamāṇābhyām varśiṣyamāṇebhyaḥ
Ablativevarśiṣyamāṇāt varśiṣyamāṇābhyām varśiṣyamāṇebhyaḥ
Genitivevarśiṣyamāṇasya varśiṣyamāṇayoḥ varśiṣyamāṇānām
Locativevarśiṣyamāṇe varśiṣyamāṇayoḥ varśiṣyamāṇeṣu

Compound varśiṣyamāṇa -

Adverb -varśiṣyamāṇam -varśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria