Declension table of ?varśiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varśiṣyan | varśiṣyantau | varśiṣyantaḥ |
Vocative | varśiṣyan | varśiṣyantau | varśiṣyantaḥ |
Accusative | varśiṣyantam | varśiṣyantau | varśiṣyataḥ |
Instrumental | varśiṣyatā | varśiṣyadbhyām | varśiṣyadbhiḥ |
Dative | varśiṣyate | varśiṣyadbhyām | varśiṣyadbhyaḥ |
Ablative | varśiṣyataḥ | varśiṣyadbhyām | varśiṣyadbhyaḥ |
Genitive | varśiṣyataḥ | varśiṣyatoḥ | varśiṣyatām |
Locative | varśiṣyati | varśiṣyatoḥ | varśiṣyatsu |