Declension table of ?varśiṣyat

Deva

MasculineSingularDualPlural
Nominativevarśiṣyan varśiṣyantau varśiṣyantaḥ
Vocativevarśiṣyan varśiṣyantau varśiṣyantaḥ
Accusativevarśiṣyantam varśiṣyantau varśiṣyataḥ
Instrumentalvarśiṣyatā varśiṣyadbhyām varśiṣyadbhiḥ
Dativevarśiṣyate varśiṣyadbhyām varśiṣyadbhyaḥ
Ablativevarśiṣyataḥ varśiṣyadbhyām varśiṣyadbhyaḥ
Genitivevarśiṣyataḥ varśiṣyatoḥ varśiṣyatām
Locativevarśiṣyati varśiṣyatoḥ varśiṣyatsu

Compound varśiṣyat -

Adverb -varśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria