Declension table of ?vavṛśāna

Deva

NeuterSingularDualPlural
Nominativevavṛśānam vavṛśāne vavṛśānāni
Vocativevavṛśāna vavṛśāne vavṛśānāni
Accusativevavṛśānam vavṛśāne vavṛśānāni
Instrumentalvavṛśānena vavṛśānābhyām vavṛśānaiḥ
Dativevavṛśānāya vavṛśānābhyām vavṛśānebhyaḥ
Ablativevavṛśānāt vavṛśānābhyām vavṛśānebhyaḥ
Genitivevavṛśānasya vavṛśānayoḥ vavṛśānānām
Locativevavṛśāne vavṛśānayoḥ vavṛśāneṣu

Compound vavṛśāna -

Adverb -vavṛśānam -vavṛśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria