Declension table of ?vṛśyamāna

Deva

NeuterSingularDualPlural
Nominativevṛśyamānam vṛśyamāne vṛśyamānāni
Vocativevṛśyamāna vṛśyamāne vṛśyamānāni
Accusativevṛśyamānam vṛśyamāne vṛśyamānāni
Instrumentalvṛśyamānena vṛśyamānābhyām vṛśyamānaiḥ
Dativevṛśyamānāya vṛśyamānābhyām vṛśyamānebhyaḥ
Ablativevṛśyamānāt vṛśyamānābhyām vṛśyamānebhyaḥ
Genitivevṛśyamānasya vṛśyamānayoḥ vṛśyamānānām
Locativevṛśyamāne vṛśyamānayoḥ vṛśyamāneṣu

Compound vṛśyamāna -

Adverb -vṛśyamānam -vṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria