Declension table of ?vavṛśuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛśuṣī vavṛśuṣyau vavṛśuṣyaḥ
Vocativevavṛśuṣi vavṛśuṣyau vavṛśuṣyaḥ
Accusativevavṛśuṣīm vavṛśuṣyau vavṛśuṣīḥ
Instrumentalvavṛśuṣyā vavṛśuṣībhyām vavṛśuṣībhiḥ
Dativevavṛśuṣyai vavṛśuṣībhyām vavṛśuṣībhyaḥ
Ablativevavṛśuṣyāḥ vavṛśuṣībhyām vavṛśuṣībhyaḥ
Genitivevavṛśuṣyāḥ vavṛśuṣyoḥ vavṛśuṣīṇām
Locativevavṛśuṣyām vavṛśuṣyoḥ vavṛśuṣīṣu

Compound vavṛśuṣi - vavṛśuṣī -

Adverb -vavṛśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria