Declension table of ?vavṛśvas

Deva

MasculineSingularDualPlural
Nominativevavṛśvān vavṛśvāṃsau vavṛśvāṃsaḥ
Vocativevavṛśvan vavṛśvāṃsau vavṛśvāṃsaḥ
Accusativevavṛśvāṃsam vavṛśvāṃsau vavṛśuṣaḥ
Instrumentalvavṛśuṣā vavṛśvadbhyām vavṛśvadbhiḥ
Dativevavṛśuṣe vavṛśvadbhyām vavṛśvadbhyaḥ
Ablativevavṛśuṣaḥ vavṛśvadbhyām vavṛśvadbhyaḥ
Genitivevavṛśuṣaḥ vavṛśuṣoḥ vavṛśuṣām
Locativevavṛśuṣi vavṛśuṣoḥ vavṛśvatsu

Compound vavṛśvat -

Adverb -vavṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria