Declension table of ?vṛśyat

Deva

MasculineSingularDualPlural
Nominativevṛśyan vṛśyantau vṛśyantaḥ
Vocativevṛśyan vṛśyantau vṛśyantaḥ
Accusativevṛśyantam vṛśyantau vṛśyataḥ
Instrumentalvṛśyatā vṛśyadbhyām vṛśyadbhiḥ
Dativevṛśyate vṛśyadbhyām vṛśyadbhyaḥ
Ablativevṛśyataḥ vṛśyadbhyām vṛśyadbhyaḥ
Genitivevṛśyataḥ vṛśyatoḥ vṛśyatām
Locativevṛśyati vṛśyatoḥ vṛśyatsu

Compound vṛśyat -

Adverb -vṛśyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria