Conjugation tables of vṛdh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvardhayāmi vardhayāvaḥ vardhayāmaḥ
Secondvardhayasi vardhayathaḥ vardhayatha
Thirdvardhayati vardhayataḥ vardhayanti


MiddleSingularDualPlural
Firstvardhaye vardhayāvahe vardhayāmahe
Secondvardhayase vardhayethe vardhayadhve
Thirdvardhayate vardhayete vardhayante


PassiveSingularDualPlural
Firstvardhye vardhyāvahe vardhyāmahe
Secondvardhyase vardhyethe vardhyadhve
Thirdvardhyate vardhyete vardhyante


Imperfect

ActiveSingularDualPlural
Firstavardhayam avardhayāva avardhayāma
Secondavardhayaḥ avardhayatam avardhayata
Thirdavardhayat avardhayatām avardhayan


MiddleSingularDualPlural
Firstavardhaye avardhayāvahi avardhayāmahi
Secondavardhayathāḥ avardhayethām avardhayadhvam
Thirdavardhayata avardhayetām avardhayanta


PassiveSingularDualPlural
Firstavardhye avardhyāvahi avardhyāmahi
Secondavardhyathāḥ avardhyethām avardhyadhvam
Thirdavardhyata avardhyetām avardhyanta


Optative

ActiveSingularDualPlural
Firstvardhayeyam vardhayeva vardhayema
Secondvardhayeḥ vardhayetam vardhayeta
Thirdvardhayet vardhayetām vardhayeyuḥ


MiddleSingularDualPlural
Firstvardhayeya vardhayevahi vardhayemahi
Secondvardhayethāḥ vardhayeyāthām vardhayedhvam
Thirdvardhayeta vardhayeyātām vardhayeran


PassiveSingularDualPlural
Firstvardhyeya vardhyevahi vardhyemahi
Secondvardhyethāḥ vardhyeyāthām vardhyedhvam
Thirdvardhyeta vardhyeyātām vardhyeran


Imperative

ActiveSingularDualPlural
Firstvardhayāni vardhayāva vardhayāma
Secondvardhaya vardhayatam vardhayata
Thirdvardhayatu vardhayatām vardhayantu


MiddleSingularDualPlural
Firstvardhayai vardhayāvahai vardhayāmahai
Secondvardhayasva vardhayethām vardhayadhvam
Thirdvardhayatām vardhayetām vardhayantām


PassiveSingularDualPlural
Firstvardhyai vardhyāvahai vardhyāmahai
Secondvardhyasva vardhyethām vardhyadhvam
Thirdvardhyatām vardhyetām vardhyantām


Future

ActiveSingularDualPlural
Firstvardhayiṣyāmi vardhayiṣyāvaḥ vardhayiṣyāmaḥ
Secondvardhayiṣyasi vardhayiṣyathaḥ vardhayiṣyatha
Thirdvardhayiṣyati vardhayiṣyataḥ vardhayiṣyanti


MiddleSingularDualPlural
Firstvardhayiṣye vardhayiṣyāvahe vardhayiṣyāmahe
Secondvardhayiṣyase vardhayiṣyethe vardhayiṣyadhve
Thirdvardhayiṣyate vardhayiṣyete vardhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvardhayitāsmi vardhayitāsvaḥ vardhayitāsmaḥ
Secondvardhayitāsi vardhayitāsthaḥ vardhayitāstha
Thirdvardhayitā vardhayitārau vardhayitāraḥ


Aorist

ActiveSingularDualPlural
Firstavṛdham avīvṛdham avardhiṣam avṛdhāva avīvṛdhāva avardhiṣva avṛdhāma avīvṛdhāma avardhiṣma
Secondavṛdhaḥ avīvṛdhaḥ avardhīḥ avṛdhatam avīvṛdhatam avardhiṣṭam avṛdhata avīvṛdhata avardhiṣṭa
Thirdavṛdhat avīvṛdhat avardhīt avṛdhatām avīvṛdhatām avardhiṣṭām avṛdhan avīvṛdhan avardhiṣuḥ


MiddleSingularDualPlural
Firstavṛdhe avīvṛdhe avardhiṣi avṛdhāvahi avīvṛdhāvahi avardhiṣvahi avṛdhāmahi avīvṛdhāmahi avardhiṣmahi
Secondavṛdhathāḥ avīvṛdhathāḥ avardhiṣṭhāḥ avṛdhethām avīvṛdhethām avardhiṣāthām avṛdhadhvam avīvṛdhadhvam avardhidhvam
Thirdavṛdhata avīvṛdhata avardhiṣṭa avṛdhetām avīvṛdhetām avardhiṣātām avṛdhanta avīvṛdhanta avardhiṣata

Participles

Past Passive Participle
vardhita m. n. vardhitā f.

Past Active Participle
vardhitavat m. n. vardhitavatī f.

Present Active Participle
vardhayat m. n. vardhayantī f.

Present Middle Participle
vardhayamāna m. n. vardhayamānā f.

Present Passive Participle
vardhyamāna m. n. vardhyamānā f.

Future Active Participle
vardhayiṣyat m. n. vardhayiṣyantī f.

Future Middle Participle
vardhayiṣyamāṇa m. n. vardhayiṣyamāṇā f.

Future Passive Participle
vardhayitavya m. n. vardhayitavyā f.

Future Passive Participle
vardhya m. n. vardhyā f.

Future Passive Participle
vardhanīya m. n. vardhanīyā f.

Indeclinable forms

Infinitive
vardhayitum

Absolutive
vardhayitvā

Absolutive
-vardhayya

Periphrastic Perfect
vardhayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvardhayāmi vardhayāvaḥ vardhayāmaḥ
Secondvardhayasi vardhayathaḥ vardhayatha
Thirdvardhayati vardhayataḥ vardhayanti


MiddleSingularDualPlural
Firstvardhaye vardhayāvahe vardhayāmahe
Secondvardhayase vardhayethe vardhayadhve
Thirdvardhayate vardhayete vardhayante


PassiveSingularDualPlural
Firstvardhye vardhyāvahe vardhyāmahe
Secondvardhyase vardhyethe vardhyadhve
Thirdvardhyate vardhyete vardhyante


Imperfect

ActiveSingularDualPlural
Firstavardhayam avardhayāva avardhayāma
Secondavardhayaḥ avardhayatam avardhayata
Thirdavardhayat avardhayatām avardhayan


MiddleSingularDualPlural
Firstavardhaye avardhayāvahi avardhayāmahi
Secondavardhayathāḥ avardhayethām avardhayadhvam
Thirdavardhayata avardhayetām avardhayanta


PassiveSingularDualPlural
Firstavardhye avardhyāvahi avardhyāmahi
Secondavardhyathāḥ avardhyethām avardhyadhvam
Thirdavardhyata avardhyetām avardhyanta


Optative

ActiveSingularDualPlural
Firstvardhayeyam vardhayeva vardhayema
Secondvardhayeḥ vardhayetam vardhayeta
Thirdvardhayet vardhayetām vardhayeyuḥ


MiddleSingularDualPlural
Firstvardhayeya vardhayevahi vardhayemahi
Secondvardhayethāḥ vardhayeyāthām vardhayedhvam
Thirdvardhayeta vardhayeyātām vardhayeran


PassiveSingularDualPlural
Firstvardhyeya vardhyevahi vardhyemahi
Secondvardhyethāḥ vardhyeyāthām vardhyedhvam
Thirdvardhyeta vardhyeyātām vardhyeran


Imperative

ActiveSingularDualPlural
Firstvardhayāni vardhayāva vardhayāma
Secondvardhaya vardhayatam vardhayata
Thirdvardhayatu vardhayatām vardhayantu


MiddleSingularDualPlural
Firstvardhayai vardhayāvahai vardhayāmahai
Secondvardhayasva vardhayethām vardhayadhvam
Thirdvardhayatām vardhayetām vardhayantām


PassiveSingularDualPlural
Firstvardhyai vardhyāvahai vardhyāmahai
Secondvardhyasva vardhyethām vardhyadhvam
Thirdvardhyatām vardhyetām vardhyantām


Future

ActiveSingularDualPlural
Firstvardhayiṣyāmi vardhayiṣyāvaḥ vardhayiṣyāmaḥ
Secondvardhayiṣyasi vardhayiṣyathaḥ vardhayiṣyatha
Thirdvardhayiṣyati vardhayiṣyataḥ vardhayiṣyanti


MiddleSingularDualPlural
Firstvardhayiṣye vardhayiṣyāvahe vardhayiṣyāmahe
Secondvardhayiṣyase vardhayiṣyethe vardhayiṣyadhve
Thirdvardhayiṣyate vardhayiṣyete vardhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvardhayitāsmi vardhayitāsvaḥ vardhayitāsmaḥ
Secondvardhayitāsi vardhayitāsthaḥ vardhayitāstha
Thirdvardhayitā vardhayitārau vardhayitāraḥ

Participles

Past Passive Participle
vardhita m. n. vardhitā f.

Past Active Participle
vardhitavat m. n. vardhitavatī f.

Present Active Participle
vardhayat m. n. vardhayantī f.

Present Middle Participle
vardhayamāna m. n. vardhayamānā f.

Present Passive Participle
vardhyamāna m. n. vardhyamānā f.

Future Active Participle
vardhayiṣyat m. n. vardhayiṣyantī f.

Future Middle Participle
vardhayiṣyamāṇa m. n. vardhayiṣyamāṇā f.

Future Passive Participle
vardhya m. n. vardhyā f.

Future Passive Participle
vardhanīya m. n. vardhanīyā f.

Future Passive Participle
vardhayitavya m. n. vardhayitavyā f.

Indeclinable forms

Infinitive
vardhayitum

Absolutive
vardhayitvā

Absolutive
-vardhya

Periphrastic Perfect
vardhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria