Declension table of ?vardhayamāna

Deva

NeuterSingularDualPlural
Nominativevardhayamānam vardhayamāne vardhayamānāni
Vocativevardhayamāna vardhayamāne vardhayamānāni
Accusativevardhayamānam vardhayamāne vardhayamānāni
Instrumentalvardhayamānena vardhayamānābhyām vardhayamānaiḥ
Dativevardhayamānāya vardhayamānābhyām vardhayamānebhyaḥ
Ablativevardhayamānāt vardhayamānābhyām vardhayamānebhyaḥ
Genitivevardhayamānasya vardhayamānayoḥ vardhayamānānām
Locativevardhayamāne vardhayamānayoḥ vardhayamāneṣu

Compound vardhayamāna -

Adverb -vardhayamānam -vardhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria