Declension table of ?vardhayitavya

Deva

NeuterSingularDualPlural
Nominativevardhayitavyam vardhayitavye vardhayitavyāni
Vocativevardhayitavya vardhayitavye vardhayitavyāni
Accusativevardhayitavyam vardhayitavye vardhayitavyāni
Instrumentalvardhayitavyena vardhayitavyābhyām vardhayitavyaiḥ
Dativevardhayitavyāya vardhayitavyābhyām vardhayitavyebhyaḥ
Ablativevardhayitavyāt vardhayitavyābhyām vardhayitavyebhyaḥ
Genitivevardhayitavyasya vardhayitavyayoḥ vardhayitavyānām
Locativevardhayitavye vardhayitavyayoḥ vardhayitavyeṣu

Compound vardhayitavya -

Adverb -vardhayitavyam -vardhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria