Declension table of ?vardhayitavyā

Deva

FeminineSingularDualPlural
Nominativevardhayitavyā vardhayitavye vardhayitavyāḥ
Vocativevardhayitavye vardhayitavye vardhayitavyāḥ
Accusativevardhayitavyām vardhayitavye vardhayitavyāḥ
Instrumentalvardhayitavyayā vardhayitavyābhyām vardhayitavyābhiḥ
Dativevardhayitavyāyai vardhayitavyābhyām vardhayitavyābhyaḥ
Ablativevardhayitavyāyāḥ vardhayitavyābhyām vardhayitavyābhyaḥ
Genitivevardhayitavyāyāḥ vardhayitavyayoḥ vardhayitavyānām
Locativevardhayitavyāyām vardhayitavyayoḥ vardhayitavyāsu

Adverb -vardhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria