Declension table of ?vardhayantī

Deva

FeminineSingularDualPlural
Nominativevardhayantī vardhayantyau vardhayantyaḥ
Vocativevardhayanti vardhayantyau vardhayantyaḥ
Accusativevardhayantīm vardhayantyau vardhayantīḥ
Instrumentalvardhayantyā vardhayantībhyām vardhayantībhiḥ
Dativevardhayantyai vardhayantībhyām vardhayantībhyaḥ
Ablativevardhayantyāḥ vardhayantībhyām vardhayantībhyaḥ
Genitivevardhayantyāḥ vardhayantyoḥ vardhayantīnām
Locativevardhayantyām vardhayantyoḥ vardhayantīṣu

Compound vardhayanti - vardhayantī -

Adverb -vardhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria