Declension table of ?vardhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevardhayiṣyamāṇā vardhayiṣyamāṇe vardhayiṣyamāṇāḥ
Vocativevardhayiṣyamāṇe vardhayiṣyamāṇe vardhayiṣyamāṇāḥ
Accusativevardhayiṣyamāṇām vardhayiṣyamāṇe vardhayiṣyamāṇāḥ
Instrumentalvardhayiṣyamāṇayā vardhayiṣyamāṇābhyām vardhayiṣyamāṇābhiḥ
Dativevardhayiṣyamāṇāyai vardhayiṣyamāṇābhyām vardhayiṣyamāṇābhyaḥ
Ablativevardhayiṣyamāṇāyāḥ vardhayiṣyamāṇābhyām vardhayiṣyamāṇābhyaḥ
Genitivevardhayiṣyamāṇāyāḥ vardhayiṣyamāṇayoḥ vardhayiṣyamāṇānām
Locativevardhayiṣyamāṇāyām vardhayiṣyamāṇayoḥ vardhayiṣyamāṇāsu

Adverb -vardhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria