Declension table of vardhita

Deva

MasculineSingularDualPlural
Nominativevardhitaḥ vardhitau vardhitāḥ
Vocativevardhita vardhitau vardhitāḥ
Accusativevardhitam vardhitau vardhitān
Instrumentalvardhitena vardhitābhyām vardhitaiḥ vardhitebhiḥ
Dativevardhitāya vardhitābhyām vardhitebhyaḥ
Ablativevardhitāt vardhitābhyām vardhitebhyaḥ
Genitivevardhitasya vardhitayoḥ vardhitānām
Locativevardhite vardhitayoḥ vardhiteṣu

Compound vardhita -

Adverb -vardhitam -vardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria