Declension table of ?vardhyamāna

Deva

NeuterSingularDualPlural
Nominativevardhyamānam vardhyamāne vardhyamānāni
Vocativevardhyamāna vardhyamāne vardhyamānāni
Accusativevardhyamānam vardhyamāne vardhyamānāni
Instrumentalvardhyamānena vardhyamānābhyām vardhyamānaiḥ
Dativevardhyamānāya vardhyamānābhyām vardhyamānebhyaḥ
Ablativevardhyamānāt vardhyamānābhyām vardhyamānebhyaḥ
Genitivevardhyamānasya vardhyamānayoḥ vardhyamānānām
Locativevardhyamāne vardhyamānayoḥ vardhyamāneṣu

Compound vardhyamāna -

Adverb -vardhyamānam -vardhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria