Declension table of ?vardhayitavya

Deva

MasculineSingularDualPlural
Nominativevardhayitavyaḥ vardhayitavyau vardhayitavyāḥ
Vocativevardhayitavya vardhayitavyau vardhayitavyāḥ
Accusativevardhayitavyam vardhayitavyau vardhayitavyān
Instrumentalvardhayitavyena vardhayitavyābhyām vardhayitavyaiḥ vardhayitavyebhiḥ
Dativevardhayitavyāya vardhayitavyābhyām vardhayitavyebhyaḥ
Ablativevardhayitavyāt vardhayitavyābhyām vardhayitavyebhyaḥ
Genitivevardhayitavyasya vardhayitavyayoḥ vardhayitavyānām
Locativevardhayitavye vardhayitavyayoḥ vardhayitavyeṣu

Compound vardhayitavya -

Adverb -vardhayitavyam -vardhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria