Declension table of ?vardhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevardhayiṣyamāṇaḥ vardhayiṣyamāṇau vardhayiṣyamāṇāḥ
Vocativevardhayiṣyamāṇa vardhayiṣyamāṇau vardhayiṣyamāṇāḥ
Accusativevardhayiṣyamāṇam vardhayiṣyamāṇau vardhayiṣyamāṇān
Instrumentalvardhayiṣyamāṇena vardhayiṣyamāṇābhyām vardhayiṣyamāṇaiḥ vardhayiṣyamāṇebhiḥ
Dativevardhayiṣyamāṇāya vardhayiṣyamāṇābhyām vardhayiṣyamāṇebhyaḥ
Ablativevardhayiṣyamāṇāt vardhayiṣyamāṇābhyām vardhayiṣyamāṇebhyaḥ
Genitivevardhayiṣyamāṇasya vardhayiṣyamāṇayoḥ vardhayiṣyamāṇānām
Locativevardhayiṣyamāṇe vardhayiṣyamāṇayoḥ vardhayiṣyamāṇeṣu

Compound vardhayiṣyamāṇa -

Adverb -vardhayiṣyamāṇam -vardhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria