Declension table of ?vardhya

Deva

NeuterSingularDualPlural
Nominativevardhyam vardhye vardhyāni
Vocativevardhya vardhye vardhyāni
Accusativevardhyam vardhye vardhyāni
Instrumentalvardhyena vardhyābhyām vardhyaiḥ
Dativevardhyāya vardhyābhyām vardhyebhyaḥ
Ablativevardhyāt vardhyābhyām vardhyebhyaḥ
Genitivevardhyasya vardhyayoḥ vardhyānām
Locativevardhye vardhyayoḥ vardhyeṣu

Compound vardhya -

Adverb -vardhyam -vardhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria