तिङन्तावली वृध्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयति वर्धयतः वर्धयन्ति
मध्यमवर्धयसि वर्धयथः वर्धयथ
उत्तमवर्धयामि वर्धयावः वर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयते वर्धयेते वर्धयन्ते
मध्यमवर्धयसे वर्धयेथे वर्धयध्वे
उत्तमवर्धये वर्धयावहे वर्धयामहे


कर्मणिएकद्विबहु
प्रथमवर्ध्यते वर्ध्येते वर्ध्यन्ते
मध्यमवर्ध्यसे वर्ध्येथे वर्ध्यध्वे
उत्तमवर्ध्ये वर्ध्यावहे वर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्धयत् अवर्धयताम् अवर्धयन्
मध्यमअवर्धयः अवर्धयतम् अवर्धयत
उत्तमअवर्धयम् अवर्धयाव अवर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्धयत अवर्धयेताम् अवर्धयन्त
मध्यमअवर्धयथाः अवर्धयेथाम् अवर्धयध्वम्
उत्तमअवर्धये अवर्धयावहि अवर्धयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ध्यत अवर्ध्येताम् अवर्ध्यन्त
मध्यमअवर्ध्यथाः अवर्ध्येथाम् अवर्ध्यध्वम्
उत्तमअवर्ध्ये अवर्ध्यावहि अवर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्धयेत् वर्धयेताम् वर्धयेयुः
मध्यमवर्धयेः वर्धयेतम् वर्धयेत
उत्तमवर्धयेयम् वर्धयेव वर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयेत वर्धयेयाताम् वर्धयेरन्
मध्यमवर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
उत्तमवर्धयेय वर्धयेवहि वर्धयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ध्येत वर्ध्येयाताम् वर्ध्येरन्
मध्यमवर्ध्येथाः वर्ध्येयाथाम् वर्ध्येध्वम्
उत्तमवर्ध्येय वर्ध्येवहि वर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयतु वर्धयताम् वर्धयन्तु
मध्यमवर्धय वर्धयतम् वर्धयत
उत्तमवर्धयानि वर्धयाव वर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयताम् वर्धयेताम् वर्धयन्ताम्
मध्यमवर्धयस्व वर्धयेथाम् वर्धयध्वम्
उत्तमवर्धयै वर्धयावहै वर्धयामहै


कर्मणिएकद्विबहु
प्रथमवर्ध्यताम् वर्ध्येताम् वर्ध्यन्ताम्
मध्यमवर्ध्यस्व वर्ध्येथाम् वर्ध्यध्वम्
उत्तमवर्ध्यै वर्ध्यावहै वर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति
मध्यमवर्धयिष्यसि वर्धयिष्यथः वर्धयिष्यथ
उत्तमवर्धयिष्यामि वर्धयिष्यावः वर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते
मध्यमवर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
उत्तमवर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिता वर्धयितारौ वर्धयितारः
मध्यमवर्धयितासि वर्धयितास्थः वर्धयितास्थ
उत्तमवर्धयितास्मि वर्धयितास्वः वर्धयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवृधत् अवीवृधत् अवर्धीत् अवृधताम् अवीवृधताम् अवर्धिष्टाम् अवृधन् अवीवृधन् अवर्धिषुः
मध्यमअवृधः अवीवृधः अवर्धीः अवृधतम् अवीवृधतम् अवर्धिष्टम् अवृधत अवीवृधत अवर्धिष्ट
उत्तमअवृधम् अवीवृधम् अवर्धिषम् अवृधाव अवीवृधाव अवर्धिष्व अवृधाम अवीवृधाम अवर्धिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवृधत अवीवृधत अवर्धिष्ट अवृधेताम् अवीवृधेताम् अवर्धिषाताम् अवृधन्त अवीवृधन्त अवर्धिषत
मध्यमअवृधथाः अवीवृधथाः अवर्धिष्ठाः अवृधेथाम् अवीवृधेथाम् अवर्धिषाथाम् अवृधध्वम् अवीवृधध्वम् अवर्धिध्वम्
उत्तमअवृधे अवीवृधे अवर्धिषि अवृधावहि अवीवृधावहि अवर्धिष्वहि अवृधामहि अवीवृधामहि अवर्धिष्महि

कृदन्त

क्त
वर्धित m. n. वर्धिता f.

क्तवतु
वर्धितवत् m. n. वर्धितवती f.

शतृ
वर्धयत् m. n. वर्धयन्ती f.

शानच्
वर्धयमान m. n. वर्धयमाना f.

शानच् कर्मणि
वर्ध्यमान m. n. वर्ध्यमाना f.

लुडादेश पर
वर्धयिष्यत् m. n. वर्धयिष्यन्ती f.

लुडादेश आत्म
वर्धयिष्यमाण m. n. वर्धयिष्यमाणा f.

तव्य
वर्धयितव्य m. n. वर्धयितव्या f.

यत्
वर्ध्य m. n. वर्ध्या f.

अनीयर्
वर्धनीय m. n. वर्धनीया f.

अव्यय

तुमुन्
वर्धयितुम्

क्त्वा
वर्धयित्वा

ल्यप्
॰वर्धय्य

लिट्
वर्धयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयति वर्धयतः वर्धयन्ति
मध्यमवर्धयसि वर्धयथः वर्धयथ
उत्तमवर्धयामि वर्धयावः वर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयते वर्धयेते वर्धयन्ते
मध्यमवर्धयसे वर्धयेथे वर्धयध्वे
उत्तमवर्धये वर्धयावहे वर्धयामहे


कर्मणिएकद्विबहु
प्रथमवर्ध्यते वर्ध्येते वर्ध्यन्ते
मध्यमवर्ध्यसे वर्ध्येथे वर्ध्यध्वे
उत्तमवर्ध्ये वर्ध्यावहे वर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्धयत् अवर्धयताम् अवर्धयन्
मध्यमअवर्धयः अवर्धयतम् अवर्धयत
उत्तमअवर्धयम् अवर्धयाव अवर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्धयत अवर्धयेताम् अवर्धयन्त
मध्यमअवर्धयथाः अवर्धयेथाम् अवर्धयध्वम्
उत्तमअवर्धये अवर्धयावहि अवर्धयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ध्यत अवर्ध्येताम् अवर्ध्यन्त
मध्यमअवर्ध्यथाः अवर्ध्येथाम् अवर्ध्यध्वम्
उत्तमअवर्ध्ये अवर्ध्यावहि अवर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्धयेत् वर्धयेताम् वर्धयेयुः
मध्यमवर्धयेः वर्धयेतम् वर्धयेत
उत्तमवर्धयेयम् वर्धयेव वर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयेत वर्धयेयाताम् वर्धयेरन्
मध्यमवर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
उत्तमवर्धयेय वर्धयेवहि वर्धयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ध्येत वर्ध्येयाताम् वर्ध्येरन्
मध्यमवर्ध्येथाः वर्ध्येयाथाम् वर्ध्येध्वम्
उत्तमवर्ध्येय वर्ध्येवहि वर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयतु वर्धयताम् वर्धयन्तु
मध्यमवर्धय वर्धयतम् वर्धयत
उत्तमवर्धयानि वर्धयाव वर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयताम् वर्धयेताम् वर्धयन्ताम्
मध्यमवर्धयस्व वर्धयेथाम् वर्धयध्वम्
उत्तमवर्धयै वर्धयावहै वर्धयामहै


कर्मणिएकद्विबहु
प्रथमवर्ध्यताम् वर्ध्येताम् वर्ध्यन्ताम्
मध्यमवर्ध्यस्व वर्ध्येथाम् वर्ध्यध्वम्
उत्तमवर्ध्यै वर्ध्यावहै वर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति
मध्यमवर्धयिष्यसि वर्धयिष्यथः वर्धयिष्यथ
उत्तमवर्धयिष्यामि वर्धयिष्यावः वर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते
मध्यमवर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
उत्तमवर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिता वर्धयितारौ वर्धयितारः
मध्यमवर्धयितासि वर्धयितास्थः वर्धयितास्थ
उत्तमवर्धयितास्मि वर्धयितास्वः वर्धयितास्मः

कृदन्त

क्त
वर्धित m. n. वर्धिता f.

क्तवतु
वर्धितवत् m. n. वर्धितवती f.

शतृ
वर्धयत् m. n. वर्धयन्ती f.

शानच्
वर्धयमान m. n. वर्धयमाना f.

शानच् कर्मणि
वर्ध्यमान m. n. वर्ध्यमाना f.

लुडादेश पर
वर्धयिष्यत् m. n. वर्धयिष्यन्ती f.

लुडादेश आत्म
वर्धयिष्यमाण m. n. वर्धयिष्यमाणा f.

यत्
वर्ध्य m. n. वर्ध्या f.

अनीयर्
वर्धनीय m. n. वर्धनीया f.

तव्य
वर्धयितव्य m. n. वर्धयितव्या f.

अव्यय

तुमुन्
वर्धयितुम्

क्त्वा
वर्धयित्वा

ल्यप्
॰वर्ध्य

लिट्
वर्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria